मारिष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारिषः, पुं, (मर्षति दोषानिति । मृष + अच् । निपातनात् सिद्धम् । यद्वा, मा रिष्यति हिनस्ति “मारिषो वाष्पको मार्षः श्वेतो रक्तश्च स स्मृतः । मारिषो मधुरः शीतो विष्टम्भी पित्तनुद्गुरुः ॥ वातश्लेष्मकरो रक्तपित्तनुद्विषमग्निजित् । रक्तमार्षो गुरुर्नाति सक्षारो मधुरः सरः । श्लेष्मलः कटुकः पाके स्वल्पदोष उदीरितः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारिष पुं।

मान्यः

समानार्थक:आर्य,मारिष

1।7।14।2।5

अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः। अम्बा माताथ बाला स्याद्वासूरार्यस्तु मारिषः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारिष¦ पु॰ रिष--हिंसायाम् क निषेधार्थकमाशब्देन स॰। नाट्योक्तौ

१ आर्य्ये हिंसानि{??}रकतया तस्य तथात्वम्।

२ तण्डुलीयशाके च अमरः।

३ दक्षमातरि स्त्री मेदि॰ दाप्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारिष¦ m. (-षः) A venerable person, (in dramatic language, especially the title of the manager, or principal actor.) mf. (-षः-षी) A potherb, (Amaranthus oleraceus.) f. (-षी) The mother of the sage DAKSHA. E. मृष् to bear patiently, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारिषः [māriṣḥ], 1 A respectable, worthy or venerable man, (used in dramas in the voc. as a respectful mode of address by the Sūtradhāra to one of the principal actors; see U. 1; Māl.1.); शूरो मातामहः कच्चित् स्वस्त्यास्ते वा$थ मारिषः Bhāg.1.14.26.

Amaranthus Oleraceus (Mar. तांदुळजा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारिष m. (perhaps fr. पालिमारिस= मादृश, " colleague " ; See. मार्ष)a worthy or respectable man ( esp. in the voc. as a term of address = " worthy friend " or " dear sir " Page812,1 ; in dram. applied to the manager or one of the principal actors) MBh. Ka1v. BhP.

मारिष m. Amaranthus Oleraceus Bhpr. pl N. of a people MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a southern country. Br. II. १६. ५९.

"https://sa.wiktionary.org/w/index.php?title=मारिष&oldid=435234" इत्यस्माद् प्रतिप्राप्तम्