सामग्री पर जाएँ

मारीची

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारीची, स्त्री, (मरीचेरियम् । इत्यण् । ङीप् ।) देवताभेदः । इति मेदिनी । चे, १७ ॥ सा तु मायादेवी । तत्पर्य्यायः । त्रिमुखा २ वज्र- कालिका ३ विकटा ४ वज्रवाराही ५ गौरी ६ पोत्रिरथा ७ । इति त्रिकाण्डशेषः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारीची f. N. of a Buddhist goddess Dharmas. 4

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the wife of Parjanya. Br. II. ११. १९; वा. २८. १६.
(II)--an Apsarasa. Br. III. 7. 6; वा. ६९. 5.
"https://sa.wiktionary.org/w/index.php?title=मारीची&oldid=435241" इत्यस्माद् प्रतिप्राप्तम्