मारुत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारुतः, पुं, (मरुदेव । मरुत् + “प्रज्ञादिभ्यश्च ।” ५ । ४ । ३८ । इति स्वार्थेऽण् ।) वायुः । इत्यमरः । १ । १ । ६५ ॥ म्रियतेऽनेन क्रुद्धेन नाम्नीति मृ ङ उत् मरुत् मरुदेव मारुतः स्वार्थे ष्णः । इति तट्टीकायां भरतः ॥ (यथा, मनौ । ४ । १२२ -- १२३ । “अतिथिञ्चाननुज्ञाप्य मारुते वाति वा भृशम् । रुचिरे च श्रुते गात्राच्छस्त्रेण च परिक्षते । सामध्वनावृग्यजुषी नाधीयीत कदाचन ॥) अस्योत्पत्तिर्यथा, -- कश्यप उवाच । “पुत्त्रस्ते भविता भद्रे ! इन्द्रहा देवबान्धवः । संवत्सरं व्रतमिदं यद्यञ्जो धारयिष्यसि ॥” अञ्जो यथावत् । “संवत्सरं पुंसवनं व्रतमेतदविप्लुतम् । “रासि क्षयं रासि मित्रमम्मे रासि शर्ध इन्द्र मारुतं नः ॥” “मारुतं मरुतां देवविशां सम्बन्धि ।” इति तद्भाष्पे सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारुत पुं।

वायुः

समानार्थक:श्वसन,स्पर्शन,वायु,मातरिश्वन्,सदागति,पृषदश्व,गन्धवह,गन्धवाह,अनिल,आशुग,समीर,मारुत,मरुत्,जगत्प्राण,समीरण,नभस्वत्,वात,पवन,पवमान,प्रभञ्जन,क,शार,हरि

1।1।62।2।2

पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः। समीरमारुतमरुज्जगत्प्राणसमीरणाः॥

 : महावायुः, सवृष्टिकः_वायुः, शरीरवायुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारुत¦ m. (-तः)
1. Air, wind.
2. Vital air, one of the three humours of the body.
3. A demi-god, of whom there is a class consist- ing of forty-nine.
4. The trunk of an elephant. n. (-तं)
1. Burnt- offering on conception.
2. The constellation Sva4ti. E. मृ to die, (by excess of it,) उति aff., and the vowel made long; the demi- gods, called Marutas, are said to be the sons of Diti, formed of the divisions of the fœtus in utero, by the Bajra or thunder- bolt of INDRA, and to be named from that deity's addressing the fœtus he thus divided by मारोदीः weep not.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारुत [māruta], a. (-ती f.) [मरुतः इदम् अण्]

Relating to or arising from the Maruts; व्रतमेतद्धि मारुतम् Ms.9.36.

Relating to wind, aerial, windy.

तः Wind; स कीचकैर्मारुतपूर्णरन्ध्रैः R.2.12,34;4.55; Ms.4.122.

The god of wind, the deity presiding over wind; मनोजवं मारुततुल्यवेगम् Rām-rakṣā.33.

Breathing.

Vital air, one of the three essential humours of the body; प्रविश्य सर्वभूतानि यथा चरति मारुतः Ms.9.36.

The trunk of an elephant.

Ved. A son of the Maruts.

N. of Viṣṇu.

Of Rudra.

ती The north-west quarter.

The daughter of the Maruts or gods; उतथ्यस्य च भार्यायां ममतायां महातपाः । मारुत्यां जनयामास भरद्वाजं बृहस्पतिः ॥ Bu. Ch.4.74; cf. Viṣṇu P.4 19.5. -तम् The lunar mansion called Svāti. -Comp. -अयनम् a (round) window; केलीमन्दिरमारुतायनमुखे विन्यस्तवक्त्राम्बुजा Bv.2.57. -अशनः a snake.

आत्मजः, सुतः, सूनुः epithets of Hanumat.

of Bhīma. -व्रतम् 'penetrating everywhere', one of the duties of a king (who is able to penetrate everywhere by means of spies); cf. प्रविश्य सर्वभूतानि यथा चरति मारुतः । तथा चरैः प्रवेष्टव्यं व्रतमेतद्धि मारुतम् ॥ Ms.9.36.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारुत mf( ई)n. or मारुत(fr. मरुत्)relating or belonging to the मरुत्s , proceeding from or consisting of the -M मरुत्s RV. etc.

मारुत mf( ई)n. relating to or derived from the wind , windy , aerial Mn. Hariv. etc.

मारुत m. N. of विष्णुRV.

मारुत m. of रुद्रVarBr2S.

मारुत m. a son of the मरुत्s (applied to वायु, ऊर्ध्व-नभस्, द्युतानor नितान) VS. TS. Br. S3rS.

मारुत m. (= मरुत्)wind , air , the god of wind Mn. MBh. etc.

मारुत m. vital air , one of the 3 humours of the body Sus3r.

मारुत m. breath S3iksh.

मारुत m. a chief of the मरुत्s g. पर्श्व्-आदि

मारुत m. N. of a मरुत्Ya1jn5. Sch.

मारुत m. of अग्निGr2ihya1s.

मारुत m. pl. the मरुत्s (regarded as children of दिति) MBh. R.

मारुत m. N. of a people MBh. ( B. ; C. मडक)

मारुत n. ( scil. ऋक्स्कor नक्षत्र)the constellation स्वातिL.

मारुत n. N. of a सामन्A1rshBr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the Wind God, फलकम्:F: a) Br. II. १०. ४३; वा. १०१. १९४; १०६. ५९.फलकम्:/F appointed father of भीम; फलकम्:F1:  Br. III. ७१. १५४; M. ५०. ४९; वा. ९६. १५३.फलकम्:/F with Agni appointed to destroy the Asuras; Soma escaped to the ocean; Indra ordered them to dry up the ocean and they refused to incure this sin; hence were cursed to be born on the earth; did so in one body as Agastya; फलकम्:F2:  M. ६१. 3-१९.फलकम्:/F the lord of गन्धस् or scents. फलकम्:F3:  वा. ७०. ११.फलकम्:/F
(II)--a Pravara of the भार्गवस्. M. १९५. ३१; १९६. १९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Māruta : nt.: Name of a missile.

Mentioned along with Āgni, i. e. the Āgneyāstra (ubhe caivāgnimārute); it was meant to be used by Arjuna against the Kauravas in the war 5. 140. 6.


_______________________________
*3rd word in right half of page p128_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Māruta : nt.: Name of a missile.

Mentioned along with Āgni, i. e. the Āgneyāstra (ubhe caivāgnimārute); it was meant to be used by Arjuna against the Kauravas in the war 5. 140. 6.


_______________________________
*3rd word in right half of page p128_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Māruta, ‘descendant of Marut,’ is the patronymic of Dyutāna and of Nitāna.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारुत न.
एक साम का नाम, पञ्च.ब्रा. 14.12.8, सा.वे. 1.359 पर आधृत;-०होम मरुतों को (देय) आहुतियां, युधि 71।

"https://sa.wiktionary.org/w/index.php?title=मारुत&oldid=503506" इत्यस्माद् प्रतिप्राप्तम्