मारुति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारुतिः, पुं, (मारुतस्यापत्यं पुमान् । मरुत + “अत इञ् ।” ४ । १ । ९५ । इति इञ् ।) हनूमान् । इति शब्दरत्नावली ॥ (यथा, रघौ । १२ । ६० । “प्रवृत्तावुपलब्धायां तस्याः सम्पातिदर्शनात् । मारुतिः सागरं तीर्णः संसारमिव निर्ममः ॥”) भीमसेनः । इति जटाधरः ॥ (यथा, देवी- भागवते । २ । ७ । २१ । “तच्छ्रुत्वा वचनं भ्रातुर्ज्येष्ठस्यामिततेजसः । संग्रहेऽस्य महाबाहुर्मारुतिः कुपितोऽब्रवीत् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारुति¦ m. (-तिः)
1. A name of HANUMA4NA.
2. The Pa4n4d4ava prince BHI4MA. E. मरुत wind, the deity, and इञ् patronymic aff.; the son of the wind.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारुतिः [mārutiḥ], [मरुतो$पत्यम् इञ्]

An epithet of Hanumat; मारुतिः सागरं तीर्णः संसारमिव निर्ममः R.12. 6.

Of Bhīma.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मारुति m. (fr. मरुत्or मारुत) patr. of द्युतानRAnukr.

मारुति m. of भीमMBh.

मारुति m. of हनुमत्Ka1v.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is हनुमान्, of superior भक्ति। Br. III. ३४. ३९.

"https://sa.wiktionary.org/w/index.php?title=मारुति&oldid=435251" इत्यस्माद् प्रतिप्राप्तम्