मार्गण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्गणम्, क्ली, (मार्ग्यते अन्विष्यत इति । मार्ग + भावे ल्युट् ।) अन्वेषणम् । तत्पर्य्यायः । सम्बी- क्षणम् २ विचयनम् ३ मृगणा ४ मृगः ५ इत्यमरः । ३ । २ । ३० ॥ याच्ञा । इति मेदिनी ॥ णे, ७१ । प्रणयः । इति जटाधरः ॥ (मार्गयतीति । मार्ग + ल्युः ।) याचके, त्रि । इत्यमरः । ३ । १ । ४९ ॥

मार्गणः, पुं, (मार्गयति लक्ष्यमिति । मार्ग + ल्युः ।) शरः । इत्यमरः । २ । ८ । ८७ ॥ यथा, महा- भारते । ६ । ११५ । ४४ । “ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः । बहुधा भीष्ममानर्च्छुर्मार्गणैः कृतमार्गणैः ॥ मार्गयति धनाथ दातारमिति । मार्ग + ल्युः ।) याचकः । इति मेदिनी । णे, ७१ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्गण पुं।

बाणः

समानार्थक:पृषत्क,बाण,विशिख,अजिह्मग,खग,आशुग,कलम्ब,मार्गण,शर,पत्रिन्,रोप,इषु,सायक,शिलीमुख,गो,काण्ड,वाजिन्,किंशारु,प्रदर,स्वरु,पीलु

2।8।87।1।2

कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः। प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे॥

अवयव : शरपक्षः,शराधारः

वृत्तिवान् : बाणधारिः

वैशिष्ट्य : बाणधारिः

 : कामबाणः, सर्वलोहमयशरः, प्रक्षिप्तबाणः, विषसम्बद्धबाणः

पदार्थ-विभागः : उपकरणम्,आयुधम्

मार्गण वि।

याचकः

समानार्थक:वनीयक,याचनक,मार्गण,याचक,अर्थिन्

3।1।49।2।3

निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः। वनीयको याचनको मार्गणो याचकार्थिनौ॥

वैशिष्ट्यवत् : याचनम्

वृत्ति : याचनम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

मार्गण नपुं।

अन्वेषणम्

समानार्थक:संवीक्षन,विचयन,मार्गण,मृगणा,मृग

3।2।30।1।3

संवीक्षणं विचयनं मार्गणं मृगणा मृगः। परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्गण¦ न॰ मार्ग--ल्युट्।

१ अन्वेषणे अमरः।

२ याचने

३ प्रणयेच मेदि॰। कर्त्तरि ल्यु।

४ याचके त्रि॰

५ शरे पु॰अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्गण¦ mfn. (-णः-णा-णं) Mendicant, asking, begging, a beggar. n. (-णं)
1. Asking, soliciting, begging.
2. Research, inquiry.
3. Affection, affectionate solicitation or inquiry. m. (-णः)
1. An arrow.
2. A suppliant, a solicitor.
3. The number “five.” E. मार्ग् to ask, to seek, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्गण [mārgaṇa], a. [मार्ग-ल्यु ल्युट् वा] Seeking, searching or looking out for.

Inquiring.

Asking, begging.

णम्, णा Begging, requesting, soliciting.

Seeking, looking out for, searching.

Investigating, inquiry, examination.

णः A beggar, supplicant, mendicant.

An arrow; दुर्वाराः स्मरमार्गणाः K. P.1; अभेदि तत्तादृ- गनङ्गमार्गणैर्यदस्य पौष्पैरपि धैर्यकञ्चुकम् N.1.46; Vikr.1.77; R.9.17,65.

The number 'five'.

णम् Investigation, search; शिलोच्चये तस्य विमार्गणं नयः Ki.14.9.

Solicitation, the act of begging.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्गण mfn. ( ifc. )desiring , requiring , asking MBh.

मार्गण mfn. seeking , investigating MW.

मार्गण m. a beggar , suppliant , mendicant Ra1jat.

मार्गण m. an arrow MBh. R. etc.

मार्गण m. a symbolical expression for the number 5 (derived from the 5 arrows of the god of love) Su1ryas.

मार्गण n. the act of seeking or searching for , investigation , research , inquiry TBr. Comm. MBh. R. etc.

मार्गण n. the act of begging , solicitation , affectionate -solsolicitation or inquiry (also f( आ). ) L.

मार्गण n. a bow (16384 हस्तs long?) L.

"https://sa.wiktionary.org/w/index.php?title=मार्गण&oldid=349053" इत्यस्माद् प्रतिप्राप्तम्