मार्गशिर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्गशिरः, पुं, (मृगाशरानक्षत्रयुक्ता पौर्ण- मास्यत्र । मृगशिरा + अण् ।) मार्गशीर्ष- मासः । इति शब्दरत्नावली ॥ (यथा, भाग- वते । ६ । १९ । २ । “शुक्ले मार्गशिरे पक्षे योषिद्भर्त्तुरनुज्ञया । आरभेत ब्रतमिदं सर्व्वकामिकमादितः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्गशिर¦ पु॰ मृगशिरया युक्ता पौणैमासी अण् सा थत्रमासे पुनरण्। चान्द्रे

१ अग्रहायणे मासि

२ तत्पौर्ण-मास्यां स्त्री ङीप् शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्गशिर¦ m. (-रः) The month Agraha4yan4a, (November-December.) E. मृगशिरस् the asterism in which the moon is full, and अण् aff.; also from मृगशीर्ष with अण् aff. मार्गशीर्ष | [Page565-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्गशिरः [mārgaśirḥ] मार्गशिरस् [mārgaśiras], मार्गशिरस् m., मार्गशीर्षः N. of the ninth month of the Hindu year (corresponding to NovemberDecember) in which the full moon is in the constellation मृगशिरस्; शुक्ले मार्गशिरे पक्षे Bhāg.6.19.2; मासानां मार्गशीर्षो$हम् Bg.1.35.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्गशिर/ मार्ग--शिर m. the month मार्गशीर्षVar. BhP.

"https://sa.wiktionary.org/w/index.php?title=मार्गशिर&oldid=349266" इत्यस्माद् प्रतिप्राप्तम्