मार्जारक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्जारकः, पुं, (मृज् + आरन् वृद्धिश्च । “संज्ञायां कन् ।” ४ । ३ । १४७ । इति कन् च ।) मयूरः । इति त्रिकाण्डशेषः ॥ (मार्ज्जार + स्वार्थे कन् । विडालः । यथा, महाभारते । १ । २३३ । २४ । “इमे मार्ज्जारकाः शुक्र ! नित्यमुद्वेजयन्ति नः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्जारकः [mārjārakḥ], 1 A cat.

A peacock.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्जारक m. a cat MBh.

मार्जारक m. a peacock(See. मार्जार) L.

"https://sa.wiktionary.org/w/index.php?title=मार्जारक&oldid=349488" इत्यस्माद् प्रतिप्राप्तम्