मार्जारी
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मार्जारी, स्त्री, (मार्ष्टि शोधयति केशादिकम- नया । मृज् + आरन् । स्त्रियां ङीष् ।) कस्तूरी । जन्तुविशेषः । गन्धगकुला इति खाटासी इति च भाषा । तत्पर्य्यायः । पूतिका २ पूतिकजः ३ गन्धचेलिका ४ । अस्या गुणाः । वान्तिधार- कत्वम् । चक्षुष्यत्वम् । कफवातनाशित्वञ्च । इति राजनिर्घण्टः ॥
Apte[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मार्जारी [mārjārī], 1 A female cat.
A civet-cat.
Musk.
मार्जारी [mārjārī] ली [lī] यः [yḥ], (ली) यः 1 A cat.
A Śūdra.
One who cleanses his body (कायशोधन).
Monier-Williams[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मार्जारी f. a female cat Ma1rkP. Ra1jat.
मार्जारी f. a civet-cat L.
मार्जारी f. another animal(= कोद्र्न्ग) L.
मार्जारी f. musk L.