मार्दव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्दवम् [mārdavam], [मृदोर्भावः अण्] Softness (lit. and fig.), pliancy, weakness; अभितप्तमयो$पि मार्दवं भजते कैव कथा शरीरिषु R.8.43 'becomes soft'; स्वशरीरमार्दवम् Ku.5. 18.

Mildness, indulgence, gentleness, leniency; Bg.16.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्दव m. (fr. मृदु) patr. g. बिदा-दि

मार्दव m. a partic. mixed caste L. (prob. w.r. for मार्गवSee. )

मार्दव n. ( ifc. f( आ). )softness( lit. and fig. ) , pliancy , weakness , gentleness , kindness , leniency towards (with gen. e.g. मार्दव-सर्व-भूतानाम्, leniency towards all beings) A1past. Ya1jn5. R. etc.

"https://sa.wiktionary.org/w/index.php?title=मार्दव&oldid=349866" इत्यस्माद् प्रतिप्राप्तम्