मार्मिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्मिक [mārmika], a. [मर्म जानाति ठञ्] Having a deep insight into, fully conversant with the essence, beauty &c.; (= मर्मज्ञ q. v.); मार्मिकः को मरन्दानामन्तरेण मधुव्रतम् Bv.1. 117; परिणतमकरन्दमार्मिकास्ते जगति भवन्तु चिरायुषो मिलीन्दाः 1.8;4.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्मिक mfn. (fr. मर्मन्)versed in , familiar or acquainted with anything( loc. or comp. ) Bha1m.

"https://sa.wiktionary.org/w/index.php?title=मार्मिक&oldid=349931" इत्यस्माद् प्रतिप्राप्तम्