मार्ष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्ष्टिः, स्त्री, (मृज् + क्तिन् । “मृजेर्वृद्धिः ।” ७ । २ । ११४ । इति वृद्धिश्च ।) मार्जनम् । इत्यमरः । २ । ६ । १२१ ॥ तैलम्रक्षणम् । यथा, “तैलमल्पं यदङ्गेषु न भवेत् बाहुसङ्गतम् । सा मार्ष्टिः पृथगभ्यङ्गो मस्तकादौ प्रकीर्त्तितः ॥” इत्याह्णिकतत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्ष्टि स्त्री।

प्रोञ्चनादिनाङ्गनिर्मलीकरणम्

समानार्थक:मार्ष्टि,मार्जना,मृजा

2।6।121।1।3

परिकर्माङ्गसंस्कारः स्यान्मार्ष्टिर्मार्जना मृजा। उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लवः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्ष्टि¦ स्त्री मृज--क्तिन्। शोधने।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्ष्टिः [mārṣṭiḥ], f. [मृज्-क्तिन्] Cleansing, scouring, purifying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्ष्टि f. washing , ablution , purification L.

मार्ष्टि f. anointing a person with oil or perfumes L.

मार्ष्टि f. N. of the wife of दुः-सहVP. (See. निर्-मार्ष्टि)

मार्ष्टि m. N. of a son of सारणVP. ( v.l. मार्षि).

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौचे
2.2.1
प्रक्षालयति पल्यूलयति शोधयति निर्णेनेक्ति निर्णेनिक्ते पुनाति पुनीते धावति धावते निङ्क्ते मार्ष्टि मार्जयति मार्जति

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्ष्टि¦ f. (-र्ष्टिः)
1. Cleaning the person, bathing, wiping, smearing it with unguents or oil.
2. Cleaning, cleansing in general. E. मृज् to cleanse, aff. क्तिन् |

"https://sa.wiktionary.org/w/index.php?title=मार्ष्टि&oldid=422866" इत्यस्माद् प्रतिप्राप्तम्