माल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालम्, क्ली, (माति मानहेतुर्भवतीति । मा + “ऋज्रेन्द्राग्रवज्रेत्यादि ।” उणा० २ । २८ । इति रण् । पृषोदरादित्वाद्रस्य लत्वम् ।) क्षेत्रम् । इति मेदिनी ॥ ले, ४५ । (यथा, मेघदूते । १६ । “सद्यः सीरोत्कषणसुरभि क्षेत्रमारुह्य मालं किञ्चित्पश्चाद् व्रज लघुगतिर्भूय एवोत्तरेण ॥”) कपटम् । वनम् । इति हेमचन्द्रः ॥ (हरि- तालम् । यथा, -- “हरितालं तालमालं मालं शैलूषभूषणम् । पिञ्जकं रोमहरणं तालकं पातमित्यपि ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाद्य- धिकारे ।)

मालः, पुं, (मातीति । मा + रन् । रस्य लत्वम् ।) जातिविशेषः । इति मेदिनी ॥ ले, ४५ । स च म्लेच्छजातिः । यथा, -- “माला भिल्लाः किराताश्च सर्व्वेऽपि म्लेच्छजातयः ॥” (यथा, महाभारते । ६ । ९ । ३९ । “तत्रेमे कुरुपाञ्चालाः शाल्वा माद्रेयजाङ्गलाः । शूरसेनाः पुलिन्दाश्च योधा मालास्तथैव च ॥”) जनः । इति च हेमचन्द्रः । ३ । ५९८ ॥ देश- विशेषः । स च मेदिनीपुरप्रदेशे मालभूमित्वेन ख्यातः । विष्णुः । यथा, -- ‘मां लक्ष्मीं लातीति मालो विष्णुः तं अत- तीति मालती ।’ इति मालतीशब्दटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माल¦ पु॰ मल--संज्ञायां कर्त्तरि घञ्।
“माला मिल्लाःकिराताश्च सर्वेऽपि म्लेच्छजातयः” हेमच॰ उक्ते

१ म्लेच्छ-भेदे

२ विष्णौ पु॰ भरतः।

३ देशभेदे

४ क्षेत्रे मेदि॰

५ कपटे

६ वने हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माल¦ n. (-लं)
1. A field.
2. Rising round.
3. Fraud, deceit. m. (-लः)
1. A man.
2. A mountain, a barbarian, one of a particular tribe.
3. A country, lying west and south-west of Bengal: Ramghur, &c., or according to WILFORD, Ma4lbhu4m in Midna4- pur.
4. A name of VISHN4U. f. (-ला)
1. A line, a row.
2. A gar [Page566-a+ 60] land, a string or wreath of flowers.
3. A chaplet of flowers.
4. A string of beads, a rosary.
5. (In rhetorical or poetical descrip- tion,) a series or string of epithets, smiles, &c. E. मा fortune, ला to get or be, affs. अङ् and टाप्; or मा to measure, Una4di aff. र, and र changed to ल; or मल-संज्ञायां कर्त्तरि घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालः [mālḥ], 1 N. of a district in the west or south-west of Bengal.

N. of a tribe of barbarians, a mountaineer.

N. of Viṣṇu.

लम् A field.

A high ground, rising or elevated ground (मालमुन्नतभूतलम्); क्षेत्रमारुह्य मालम् Me.16 (शैलप्रायमुन्नतस्थलम् Malli.).

A wood near a village.

Fraud, deceit. -Comp. -चक्रकम् the hip-joint. -जातकम् a civet-cat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माल m. (derivation doubtful) N. of a district (lying west and south-west of Bengal) Megh.

माल m. of one of the 7 islands , of अन्तर-द्वीप; L. , of विष्णुL.

माल m. of the son of a शूद्रand a सूतL.

माल m. pl. N. of a barbarous tribe or people MBh.

माल n. a field Inscr. MBh.

माल n. a forest or wood near a village L.

माल n. fraud , artifice L.

माल n. (in some comp. )= माला, a wreath , garland.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MĀLA : A place of habitation of ancient India. (Śloka 39, Chapter 9, Bhīṣma Parva).


_______________________________
*7th word in left half of page 471 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=माल&oldid=435282" इत्यस्माद् प्रतिप्राप्तम्