मालक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालकम्, क्ली, (मलते धारयति शोभामिति । मलधारणे + ण्वुल् ।) स्थलपद्मम् । इति जटा- धरः ॥

मालकः, पुं, (मलते धारयत्युग्रवीर्य्यं रोगनाशने इति । मलधारणे + ण्वुल् ।) निम्बवृक्षः । इत्य- मरः । २ । ४ । ६२ ॥ (निम्बशब्देऽस्य विवरणं ज्ञातव्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालक पुं।

निम्बः

समानार्थक:अरिष्ट,सर्वतोभद्र,हिङ्गुनिर्यास,मालक,पिचुमन्द,निम्ब

2।4।62।1।4

अरिष्टः सर्वतोभद्रहिङ्गुनिर्यासमालकाः॥ पिचुमन्दश्च निम्बेऽथ पिच्छिलागुरुशिंशपा।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालक¦ न॰ मल ण्वुल्।

१ स्थलपद्मे जटा॰।

२ नारिकेल-पात्रभेदे पु॰ (माला)।

३ निम्बवृक्षे पु॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालक¦ m. (-कः)
1. The Nimba tree, (Melia azadiracta.)
2. A vessel made of cocoanut-shell. n. (-कं) A flower, (Hibiscus mutabilis.) f. (-का) A garland. E. माला a garland, कन् aff. and the final of the fem. rejected; also in the fem. form, मालाका and मालिका q. v.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालकः [mālakḥ], 1 The Nimba tree.

A wood near a village.

A pot made of a cocoa-nut shell.

An arbour, bower.

का, कम् A garland.

The land-growing lotus; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालक m. (prob.) an arbour , bower Sin6ha7s.

मालक m. Melia Sempervirens L.

मालक m. a wood near a village L.

मालक m. pl. N. of a people VP.

मालक n. a garland , ring Sus3r.

मालक n. Hibiscus Mutabilis L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mālaka  : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the southern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (athāpare janapadā dakṣiṇā …) 6. 10. 56, 5; (mālakā mallakāś caiva) 6. 10. 61.


_______________________________
*2nd word in left half of page p836_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mālaka  : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the southern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (athāpare janapadā dakṣiṇā …) 6. 10. 56, 5; (mālakā mallakāś caiva) 6. 10. 61.


_______________________________
*2nd word in left half of page p836_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मालक&oldid=446185" इत्यस्माद् प्रतिप्राप्तम्