मालति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालतिः [mālatiḥ] ती [tī], ती f.

A kind of jasmine (with fragrant white flowers); तन्मन्ये क्वचिदङ्ग भृङ्गतरुणेनास्वादिता मालती G. M.; जालकैर्मालतीनाम् Me.1; Ki.1.2.

A flower of this jasmine; शिरसि बकुलमालां मालतीभिः समेताम् Ṛs.2.24.

A bud, blossom (in general).

A virgin, young woman.

Night.

Moonlight. -Comp. -क्षारकः, तीरजम् borax. -पत्रिका the shell of a nutmeg. -फलम् nutmeg. -माधवम् N. of a celebrated drama by Bhavabhūti.

माला a garland of jasmine flowers.

a kind of metre.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालति f. = मालतीGi1t. ( v.l. )

"https://sa.wiktionary.org/w/index.php?title=मालति&oldid=350043" इत्यस्माद् प्रतिप्राप्तम्