मालिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालिका, स्त्री, (मालैव । माला + कन् टाप् अत इत्वञ्च ।) सप्तला । पुत्त्री । ग्रीवालङ्करणम् । पुष्पमाल्यम् । नदीविशेषः । इति मेदिनी । के, १३९ ॥ मुरा । इति हारावली ॥ क्षुमा । इति शब्दचन्दिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालिका¦ स्त्री मालैव कन् अत इत्त्वम्।

१ वनमल्लिकायां

२ ग्रोवालङ्करणे

३ नदीभेदे

४ पुष्पमाल्ये

५ पुत्र्याञ्च मेदि॰

६ सुरायां हारा॰।

७ अतस्याम् शब्दच॰
“पाशाक्षमालि-काम्भोज” इति लक्ष्मीध्यानम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालिका [mālikā], [मालैव कन् अत इत्वम्]

A garland; पाशाक्ष- मालिकाम्भोज Lakṣmīdhyānam.

A row, line, series.

A string, necklace.

A variety of jasmine.

Linseed.

A daughter.

A palace.

A kind of bird.

An intoxicating drink.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालिका f. a garland Ka1v. Katha1s.

मालिका f. a necklace Hariv.

मालिका f. a row , series , collection of things arranged in a line Ka1v.

मालिका f. a white-washed upper-storied house L.

मालिका f. N. of various plants (double jasmine , Linum Usitatissimum etc. ) L.

मालिका f. a kind of bird L.

मालिका f. an intoxicating drink L.

मालिका f. a daughter L.

मालिका f. N. of a river L.

मालिका f. See. under मालक.

"https://sa.wiktionary.org/w/index.php?title=मालिका&oldid=350554" इत्यस्माद् प्रतिप्राप्तम्