मालिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माली, [न्] पुं, (माला पण्यत्वेनास्त्यस्य । माला + “ब्रीह्यादिभ्यश्च ।” ५ । २ । ११६ । इति इनिः ।) मालाकारः । इति मालिनीशब्ददर्शनात् ॥ सुकेशराक्षसपुत्त्रः । यथा, -- “सुकेशपुत्त्रैर्भगवन् ! पितामहवरोद्धतैः । अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम् ॥ अहं यमश्च वरुणश्चन्द्रोऽहं रविरप्यहम् । इति माली सुमाली च माल्यवांश्चैव राक्षसः । बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः ॥” इति रामायणे उत्तरकाण्डे ६ सर्गः ॥ (अस्थिमाला अस्त्यस्येतीनिः । महादेवः । यथा, महाभारते । १३ । १७ । ६० । “व्यालरूपो गुहावासी गुहो माली तरङ्गवित् ।” माला अस्त्यस्येतीनिः । मालायुक्ते, त्रि । यथा, रामायणे । २ । ५६ । ६ । “आदीप्तानिव वैदेहि ! सर्व्वतः पुष्पितान्नगान् । स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरा- त्यये ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालिन्¦ पु॰ माला शिल्पमस्त्यस्य इनि।

१ मालाकारे

२ माल्यवति त्रि॰

३ मालाकारपन्त्र्यां

४ पञ्चदशाक्षरपादके,
“ननमयययुतेयं मालिनी भोगिलो{??}” वृ॰ र॰ उक्ते

५ छन्दोभेदे।

६ गौर्य्याम्

७ चम्पानगर्य्यां

८ मन्दाकिन्यांकण्वाश्रमान्तिकस्थे

९ नदीभेदे

१० मातृकाभेदे च स्त्रीमेदि॰ ङीप्।

११ अग्निशिखावृक्षे दुरालाभायां स्त्रीशब्दच॰ ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालिन्¦ m. (-ली) A florist, a gatherer and vendor of flowers, a gardener. f. (-लिनी)
1. A name of UMA4 or DURGA
4.
2. The Ganges of heaven.
3. The city Champa4, the modern Bha4galpur.
4. A poetical stanza, consisting of alternate verses or hemistichs of eight and seven syllables; it is especially used to conclude a section or canto.
5. The wife of a flower-gatherer, or a female vendor of garlands, &c.
6. A plant, (Hedysarum alhagi.)
7. A shrub, (Echites caryophy- llata.)
8. A girl seventeen years old personating DURGA4 at the festival of that goddess. f. (-नी) Adj.
1. Wearing a garland.
2. Encircled by. E. माला a garland, इनि aff., fem. aff. ङीष् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालिन् [mālin], a. [माला अस्त्यस्य इनि]

Wearing a garland.

(At the end of comp.) Crowned or wreathed with, encircled by; समुद्रमालिनी पृथ्वी; so अंशुमालिन्, मरीचि- मालिन्, ऊर्मिमालिन् &c.; व्यराजतादित्य इवार्चिमाली Rām.5.54. 48; युवतिषु कोमलमाल्यमालिनीषु Śi.7.61. -m.

A gardener.

A garland-maker, florist.

नी A female florist, the wife of a garland-maker.

N. of the city of Champā.

A girl seven years old representing Durgā at the Durgā festival.

N. of Durgā.

The celestial Ganges.

N. of a metre; see App. ननमय- ययुतेयं मालिनी भोगिलोकैः V. Ratna.

N. of the mother of Bibhīṣaṇa.

N. assumed by Draupadī while residing at the Court of Virāṭa.

N. of a river; Ś.3.7.

(In music) A particular श्रुति.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालिन् mfn. garlanded , crowned , encircled or surrounded by( instr. or comp. ) A1past. MBh. etc.

मालिन् m. a gardener , florist(See. f. )

मालिन् m. N. of a son of the राक्षससु-केशR. (See. मालि)

"https://sa.wiktionary.org/w/index.php?title=मालिन्&oldid=350578" इत्यस्माद् प्रतिप्राप्तम्