मालु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालुः, पुं, (मॄ + “त्रो रश्च लः ।” १ । ५ । इत्यत्र बाहुलकात् ञुण् । इत्युज्ज्वलदत्तोक्त्या ञुण् ।) पत्रलता । नारी । इति मेदिनी । ले, ४५ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालु¦ स्त्री मल--उण्।

१ पत्रलतायां (पातलता)

२ नार्य्याञ्च मेदि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालु¦ m. (-लुः)
1. A woman.
2. A sort of creeper. “पात्लता”। E. मल् to hold, Una4di aff. उण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालुः [māluḥ] माल्लः [māllḥ], माल्लः N. of a particular mixed tribe.

मालुः [māluḥ], f.

A kind of creeper.

A woman. -Comp. -धानः a kind of snake.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालु m. N. of a partic. mixed caste BrahmaP. ( v.l. माल्ल)

मालु m. N. of one of शिव's attendants L.

मालु f. a species of creeper(= पत्त्र-वल्ली, or पत्त्र-लता) Un2. i , S Sch.

मालु f. a woman L.

"https://sa.wiktionary.org/w/index.php?title=मालु&oldid=350603" इत्यस्माद् प्रतिप्राप्तम्