मालूर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालूरः, पुं, (मां परेषां वृक्षान्तराणां श्रियं प्रभावं लुनातीति । लूञ् + बाहुलकात् रः ।) विल्ववृक्षः । इत्यमरः । २ । ४ । ३२ ॥ (यथा, नैषधे । १ । ९४ । “स वारनारीकुचसञ्चितोपमं ददर्श मालूरफलं पचेलिमम् ।”) कपित्थवृक्षः । इति राजनिर्घण्टः ॥ (विस्त्व- वृक्षार्थे पर्य्यायो यथा, -- विल्वो महाकपित्थाख्यः श्रीफलो गोहरीतकी । पूतिवातोऽथ माङ्गल्यो मालूरश्च महाफलम् ॥” इति वैद्यकरत्नमालायाम् ॥ “विल्वः शाण्डिल्यशैलूषौ मालूरश्रीफलावपि ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे च ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालूर पुं।

बिल्ववृक्षः

समानार्थक:बिल्व,शाण्डिल्य,शैलूष,मालूर,श्रीफल

2।4।32।1।4

बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि। प्लक्षो जटी पर्कटी स्यान्न्यग्रोधो बहुपाद्वटः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालूर¦ पु॰ मां लक्ष्मीं परेषां लुनाति लू--रक्।

१ विल्वे अमरः

२ कपित्वे च राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालूर¦ m. (-रः)
1. A fruit tree, (Ægle marmelos.)
2. The Kapittha tree. E. मा fortune, लू to cut, रक् aff., form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालूरः [mālūrḥ], 1 The Bilva tree.

The Kapittha tree. -रम् A Bilva fruit; ददर्श मालूरफले पचेलिमम् N.1.94.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मालूर m. a species of plant Hcar. (Aegle Marmelos or Feronia Elephantum L. )

"https://sa.wiktionary.org/w/index.php?title=मालूर&oldid=350659" इत्यस्माद् प्रतिप्राप्तम्