मासमान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मासमानः, पुं, (मासैर्द्वादशभिर्मानमस्य ।) वत्- सरः । इति त्रिकाण्डशेषः ॥ (मासस्य मानम् ॥) मासपरिमाणे, क्ली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मासमान¦ m. (-नः) A year. E. मास a month, and मान measure. [Page567-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मासमान/ मास--मान m. a year L.

"https://sa.wiktionary.org/w/index.php?title=मासमान&oldid=351154" इत्यस्माद् प्रतिप्राप्तम्