माह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माह ऋ ञ माने । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-सक०-सेट् ।) ऋ अममाहत् । ऋदनु- बन्धस्थाने षष्ठस्वरानुबन्ध इत्यके । ञ माहति माहते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माह¦ माने भ्वा॰ उम॰ सक॰ सेट्। माहति त{??} हीत्अमाहिष्ट। ऋदित् चङि न ह्रस्वः। [Page4753-a+ 38]

"https://sa.wiktionary.org/w/index.php?title=माह&oldid=351409" इत्यस्माद् प्रतिप्राप्तम्