माहात्म्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माहात्म्यम्, क्ली, (महात्मनो भावः इति । महा- त्मन् + व्यञ् ।) महात्मता । महिमेति यावत् । यथा, तिथ्यादितत्त्वे । “माहात्म्यं भगवत्याश्च पुराणादिषु कीर्त्तितम् । पाठस्तस्य जपः प्रोक्तः पठेद्देवीमनास्ततः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माहात्म्य¦ न॰ महात्मनो भावः ष्यञ्। महिमनि महत्त्वे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माहात्म्य¦ n. (-त्म्यं)
1. Majesty, greatness, might.
2. The peculiar efficacy or virtue of any divinity or sacred shrine, &c.
3. A work, giving an account of the merits of any holy place or object. E. महात्मन् great, ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माहात्म्यम् [māhātmyam], [महात्मनो भावः ष्यञ्]

Magnanimity, noblemindedness, greatness; गङ्गा च यस्या विदुर्माहात्म्यम् U.4.5.

Majesty, dignity, exalted position; अजानन्माहात्म्यं पततु शलभो दीपदहने Bh.

The peculiar virtue of any divinity or sacred shrine; or a work giving an account of the merits of such divinities or shrines; as देवीमाहात्म्य, शनिमाहात्म्य &c.

Largeness, hugeness; ते दृष्ट्वा देहमाहात्म्यं कुम्भकर्णो$यमुत्थितः । भयार्ता वानराः Rām.6.71.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माहात्म्य/ माहा-- n. (fr. महा-त्मन्)magnanimity , highmindedness MBh. Ka1v. etc.

माहात्म्य/ माहा-- n. exalted state or position , majesty , dignity ib.

माहात्म्य/ माहा-- n. the peculiar efficacy or virtue of any divinity or sacred shrine etc. W. (See. RTL. 433 )

माहात्म्य/ माहा-- n. a work giving an account of the merits of any holy place or object W. (See. देवी-म्etc. )

"https://sa.wiktionary.org/w/index.php?title=माहात्म्य&oldid=503526" इत्यस्माद् प्रतिप्राप्तम्