माहेयी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माहेयी, स्त्री, (मह्याः सुरभ्याः अपत्यमिति । मही + “नद्यादिभ्यो ढक् ।” ४ । २ । ९७ । इति ढक् । स्त्रियां ङीष् ।) गौः । इत्यमरः । २ । ९ । ६० ॥ (यथा, महाभारते । ४ । १६ । १० । “सर्व्वश्वेतेव माहेथी वने जाता त्रिहायणी । उपातिष्ठत पाञ्चाली वासितेव महावृषम् ॥” अस्याः पर्य्यायो यथा, -- “सुरभिः सौरभेयी च माहेयी गौरुदाहृता ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माहेयी स्त्री।

गौः

समानार्थक:माहेयी,सौरभेयी,गो,उस्रा,मातृ,शृङ्गिणी,अर्जुनी,अघ्न्या,रोहिणी,इडा,इला,सुरभि,बहुला

2।9।66।2।1

स तु सर्वधुरीणः स्याद्यो वै सर्वधुरावहः। माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी॥

अवयव : क्षीरशयः

पति : वृषभः

स्वामी : गवां_स्वामिः

वृत्तिवान् : गोपालः

 : श्रेष्ठा_गौः, गोभेदः, द्विवर्षा_गौः, एकवर्षा_गौः, चतुर्वर्षा_गौः, त्रिवर्षा_गौः, वन्ध्या_गौः, अकस्मात्_पतितगर्भा_गौः, कृतमैथुना_गौः, वृषयोगेन_गर्भपातिनी, गर्भग्रहणयोग्या_गौः, प्रथमं_गर्भं_धृतवती_गौः, अकोपजा_गौः, बहुप्रसूता_गौः, दीर्घकालेन_प्रसूता_गौः, नूतनप्रसूता_गौः, सुशीला_गौः, स्थूलस्तनी_गौः, द्रोणप्रिमितदुग्धमात्रा_गौः, बन्धनस्थिता_गौः, प्रतिवर्षं_प्रसवित्री_गौः, अजातशृङ्गगौः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माहेयी [māhēyī], A cow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माहेयी f. a cow L.

"https://sa.wiktionary.org/w/index.php?title=माहेयी&oldid=351778" इत्यस्माद् प्रतिप्राप्तम्