मि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मि डु ञ न क्षेपे । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-सक०-अनिट् ।) डु मित्रिमम् । ञ न मिनोति मिनुते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मि¦ क्षेपे स्वा॰ उभ॰ सक॰ अनिट्। मिनोति मिनुते अमा-सीत् अमास्त। ड्वित् क्त्रि मप् च मित्रिमम्। अनु + व्याप्तिहेतुके परामर्शाधीनज्ञाने। उप + सादृश्यहेतुके ज्ञानभेदे। प्र + यथार्थज्ञाने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मि(डुञ्)डुमिञ्¦ r. 5th cl. (मिनोति मिनुते)
1. To cast, to throw, to throw about, to scatter.
2. To measure.
3. To perceive. (This root is not used in classies.)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मि [mi], 5 U. (मिनोति, मिनुते; rarely used in classical literature)

To throw, cast, scatter.

To build, erect.

To measure.

To establish.

To observe, perceive.

Ved. To fix in the earth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मि (See. 3. माand मी) cl.5. P. A1. ( Dha1tup. xxvii , 4 ) मिनोति, मिनुते( pf. P. मिमाय, मिम्युःRV. , ममौ, Gr,; A1. मिम्येGr. aor. अमासीत्, स्तib. ; Prec. मीयात्, मासीष्टib. ; fut. माता, मास्यति, तेib. ; p. मेष्यत्[?] AitBr. ; ind.p. -मित्यib. , -मायGr. ) , to fix or fasten in the earth , set up , found , build , construct RV. AV. S3Br. S3rS. ; to mete out , measure VarBr2S. ; to judge , observe , perceive , know Ma1n2d2Up. MBh. ; to cast , throw , scatter Dha1tup. : Pass. मीयते( aor. अमायिGr. ) , to be fixed etc. AV. : Caus. मापयति( aor. अमीमपत्) Gr. : Desid. मित्सति, तेib. : Intens. मेमीयते, मेमयीते, मेमेतिib.

मि See. मी.

"https://sa.wiktionary.org/w/index.php?title=मि&oldid=351842" इत्यस्माद् प्रतिप्राप्तम्