मिक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिक्ष् or मिमिक्ष्(prob. Desid. from a lost मिश्, contained in मिश्रand मिश्ल; but referred by others to मिह्See. ; only pr. मिमिक्षतिpf. मिमिक्षतुः, षे, षिरे, and Impv. मिमिक्ष्व; See. सम्-मिक्ष्) , to mix (A. intrans.) , mingle with( instr. ) , prepare (an oblation of सोमetc. ) RV. VS. Br. : Caus. मेर्क्षयति, to stir up , mix , mingle S3Br.

मिक्ष् See. म्यक्ष्.

"https://sa.wiktionary.org/w/index.php?title=मिक्ष्&oldid=351853" इत्यस्माद् प्रतिप्राप्तम्