मित

विकिशब्दकोशः तः

मितस्य अर्थ तर्कित अस्ति।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मितः, त्रि, (मा + क्तः “द्यतिस्यतिमास्थामित्ति किति ।” ७ । ४ । ४० । इत्याकारस्येकारा- देशः ।) परिमितः । शब्दितः । क्षिप्तः । इति माधातोमिधातोश्च क्तप्रत्ययेन निष्पन्नम् ॥ (यथा, भागवते । ८ । १३ । ३६ । “राजंश्चतुर्द्दशैतानि त्रिकालानुगतानि ते । प्रोक्तान्येभिर्मितः कल्पो युगसाहस्रपर्य्ययः ॥” यथा च नैषधचरिते । ९ । ८ । “मितञ्च सारञ्च वचो हि वाग्मिता ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मित¦ त्रि॰ मि मा--वा--क्त।

१ परिमिते,

२ शब्दिते

३ क्षिप्ते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मित¦ mfn. (-तः-ता-तं)
1. Measured.
2. Moderate, limited, few or little.
3. Known, understood.
4. Examined.
5. Scattered, sprinkled. E. मा to mete, or मि to scatter, aff. क्त, form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मित [mita], p. p. [मि मा-वा-क्त]

Measured, meted or measured out.

Measured off, bounded, defined.

Limited, measured, moderate, little, scanty, sparing, brief (words &c.); पृष्टः सत्यं मितं ब्रूते स भृत्यो$र्हो महीभुजाम् Pt.1.87; R.9.34.

Measuring, of the measure of (at the end of comp.), as in ग्रहवसुकरिचन्द्रमिते वर्षे i. e. in 1889.

Investigated, examined.

Cast, thrown away.

Built.

Established, founded. -Comp. -अक्षर a.

brief, measured, short, concise; कथंचिदद्रेस्तनया मिताक्षरं चिरव्यवस्थापितवागभाषत Ku.5.63.

composed in verse, metrical. (-रा) N. of a celebrated commentary by Vijñāneśvara on Yājñavalkya's Smṛiti. -अर्थa. of measured meaning. -अर्थकः a cautious envoy.-आहार a. sparing in diet. (-रः) moderation in eating.-द्रुः the sea. -भाषिन्, -वाच् a. speaking little or measured words; महीयांसः प्रकृत्या मितभाषिणः Śi.2.13.-भुक्त a. moderate in diet. -मति a. narrow-minded.-व्ययिन् a. frugal, economical.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मित mfn. (for 2. See. below) fixed , set up , founded , established RV. AV. S3a1n3khS3r.

मित mfn. firm , strong(See. comp. )

मित mfn. cast , thrown , scattered W.

मित mfn. (3. मा; for 1. मितSee. 1. मि)measured , meted out , measured or limited by i.e. equal to( instr. or comp. ) Su1ryas. VarBr2S. BhP.

मित mfn. containing a partic. measure i.e. measuring , consisting of( acc. ) RPra1t.

मित mfn. Bhart2r. ( v.l. )

मित mfn. measured , moderate , scanty , frugal , little , short , brief. Inscr. Mn. Ka1v. etc.

मित mfn. measured i.e. investigated , known(See. लोक)

मित m. N. of a divine being (associated with सम्मित) Ya1jn5.

मित m. of a ऋषिin the third मन्व्-अन्तरVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Marut of the 5th गण. Br. III. 5. ९६.
(II)--a सुधर्माण god. Br. IV. 1. ६०.
"https://sa.wiktionary.org/w/index.php?title=मित&oldid=506898" इत्यस्माद् प्रतिप्राप्तम्