मिति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मितिः, स्त्री, (मीयते इति । मा + भावे क्तिन् ।) मानम् । विज्ञानम् । अवच्छेदः । इति शब्द- रत्नावली ॥ (यथा, कुसुमाञ्जलौ । ४६ । ४ । “मितिः सम्यक् परिच्छित्तिः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिति¦ स्त्री मा--मि--वा क्तिन्।

१ ज्ञाने,

२ माने,

३ अवच्छेदे,

४ विक्षेपे च। ज्ञानमात्रस्य मितिमातृमेयविषयकत्वमितिगुरवः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिति¦ f. (-तिः)
1. Measuring, measure.
2. Weighing, weight.
3. Value.
4. Knowledge.
5. Proof, evidence. E. मा to measure, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मितिः [mitiḥ], f. [मा-मि-क्तिन्]

Measuring, a measure, weight.

Accurate knowledge.

Proof, evidence.

Determination.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिति f. (for 2. See. p. 816 , col. 1) fixing , erecting , establishing RV.

मिति f. (for 1. See. p. 815 , col. 3) measuring , measure , weight. VarBr2S. S3a1rn3gS.

मिति f. accurate knowledge , evidence Ma1n2d2Up.

"https://sa.wiktionary.org/w/index.php?title=मिति&oldid=352089" इत्यस्माद् प्रतिप्राप्तम्