मित्रः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मित्रः, पुं, सूर्य्यः । इत्यमरः । १ । ३ । ३० ॥ (यथा, गोः रामायणे । २ । २५ । २२ । “स्वस्ति मित्रः सहादित्यैः स्वस्ति रुद्रा दिशन्तु ते ॥”) द्वादशादित्यानामन्यतमः । यथा, महाभारते । १ । ६५ । १५ । “धाता मित्रोऽर्य्यमा शक्रो वरुणस्त्वंश एव च ।” मरुतामन्यतमः । यथा, हरिवंशे । १९६ । ५२ । “मरुत्वती मरुत्वन्तो देवानजनयत् सुतान् । अग्निश्चक्षुर्हविर्ज्योतिः सावित्रो मित्र एव च ॥” वशिष्ठस्य ऊर्ज्जागर्भजातः पुत्त्रभेदः । यथा, भागवते । ४ । १ । ३७ । चित्रकेतुः सुरोचिश्च विरजा मित्र एव च । उल्वणो वसुभृद्यानो द्युमान् शक्त्य्रादयो- ऽपरे ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मित्रः [mitrḥ], [मिद्यति स्निह्यति, मिद्-त्र, मि-त्र वा]

The sun; तद्दिनं दुर्दिनं मन्ये यत्र मित्रागमो हि ना Subhāṣ.

N. of an Āditya and usually associated with Varuṇa; cf. Ṛv. 3.59.

The deity presiding over the part of rectum (गुदस्थान); गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत् Bhāg.3.6.2.

त्रम् A friend; तन्मित्रमापदि सुखे च समक्रियं यत् Bh.2.68; Me.17.

An ally, the next neighbour of a king; cf. मण्डल. -Comp. -अनुग्रहणम् the act of favouring friends.-अमित्रम् friend and foe; मित्रा$मित्रस्य चार्जनम् Ms.12.79.-आचारः conduct towards a friend.

उदयः sun-rise.

the welfare or prosperity of a friend. -उपस्थानम् worship of the sun (part of the morning संध्या). -कर्मन्, -कार्यम्, -कृत्यम् the business of a friend, a friendly act or service; मित्रकृत्यमपदिश्य पार्श्वतः (प्रस्थितम्) R.19.31. -घ्नa. treacherous. -द्रुह्, -द्रोहिन् a. hating a friend, treacherous to a friend, a false or treacherous friend.-भम् the अनुराधा constellation. -भावः friendship. -भेदः breach of friendship. -युद्धम् a contest between friends.

लाभः acquisition of friends, contracting of friendship.

N. of the first book of the Hitopadeśa. -वत्सलa. kind to friends, of winning manners. -विन्दः an epithet of Agni. -विषयः friendship. -सप्तमी N. of the seventh day in the bright half of मार्गशीर्ष. -साह a. kind or indulgent to friends; स्वैर्दौहित्रैस्तारितो मित्रसाहः Mb.1.93.28. -हत्या the murder of a friend.

"https://sa.wiktionary.org/w/index.php?title=मित्रः&oldid=352125" इत्यस्माद् प्रतिप्राप्तम्