मिथस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथः, [स्] व्य, (मेथति इति मेथृसङ्गमे असुन् । पृषोदरादित्वात् ह्रस्वः ।) अन्योन्यम् । रहः । इत्यमरः । ३ । ४ । २५५ ॥ (यथा, मनुः । १० । ५३ । “व्यवहारी मिथस्तेषां विवाहः सदृशैः सह ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथस्¦ अव्य॰ मिथ--असुन्।

१ रहसि,

२ अन्योन्यस्मिन्नित्यर्थे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथस्¦ Ind.
1. Mutually, reciprocally.
2. Privately. E. मिथ् to pair, aff. असुन् and the vowel unchanged.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथस् [mithas], ind.

Mutually, reciprocally, to each other; कामान्माता पिता चैनं यदुत्पादयतो मिथः Ms.2.147; oft. in comp. मिथःप्रस्थाने Ś.2.; मिथःसमयात् Ś.5.

In secret or private, secretly, privately; भर्तुः प्रसादं प्रतिनन्द्य मूर्ध्ना वक्तुं मिथः प्राक्रमतैवमेनम् Ku.3.2;6.1; R.13.1.

Alternately, by turns. -Comp. -असम्बन्धन्यायः a rule of interpretation according to which subsidiary portions (of a sentence) cannot be connected with one another. This rule is discussed by Jaimini and Śabara in 'गुणानां च परार्थत्वादसम्बन्धः समत्वात् स्यात्' MS.3.1.22 and भाष्य thereon. -कृत्यम् mutual obligation. -समयः mutual agreement.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथस् ind. together , together with( instr. ) , mutually , reciprocally , alternately , to or from or with each other RV. etc. , etc.

मिथस् ind. privately , in secret Mn. Ka1lid. Das3.

मिथस् ind. by contest or dispute BhP.

"https://sa.wiktionary.org/w/index.php?title=मिथस्&oldid=352753" इत्यस्माद् प्रतिप्राप्तम्