मिथु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथु [mithu] मिथुः [mithuḥ], मिथुः ind.

Ved. Falsely, wrongly.

Alternately.

Together, mutually (मिथः); ब्रह्मादयस्तनुभृतो मिथुरर्द्यमानाः Bhāg.11.6.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथु ind. (See. मिथू)alternately , pervertedly , falsely , wrongly RV. ( Padap. and Pra1t. ) TBr. Ka1t2h.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MITHU : A very valorous dānava. Once Bharata son of Ārṣṭiṣeṇa was making preparations for an Aśvamedha on the banks of the river Sarasvatī with Upamanyu as his priest when Mithu came and took them both to Pātāla. Then Devāpi, son of Upamanyu, got his father and the King released from there by continuous worship of Śiva (Brahma Purāṇa--127. 56-57).


_______________________________
*1st word in right half of page 503 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मिथु&oldid=435367" इत्यस्माद् प्रतिप्राप्तम्