मिथ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथ्(ऋ)मिथृ¦ r. 1st cl. (मिथति-ते)
1. To understand.
2. To injure, to hurt.
3. To unite, to pair.
4. To wrangle.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथ् [mith], 1 U. (मेथति-ते)

To associate with.

To unite, pair, copulate.

To hurt, injure, strike, kill.

To understand, perceive, know.

To wrangle, contradict.

To grasp, seize.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथ् cl.1 P. A1. (See. Dha1tup. xxi , 7 ) मेथति, ते( pr. p. f. मिथतीRV. ; pf. मिमेथib. ; ind.p. मिथित्वाBhP. ) , to unite , pair , couple , meet (as friend or antagonist) , alternate , engage in altercation; ( A1. )to dash together RV. i , 113 , 3 ( accord. to Dha1tup. also " to understand " or " to kill ").

"https://sa.wiktionary.org/w/index.php?title=मिथ्&oldid=352946" इत्यस्माद् प्रतिप्राप्तम्