मिथ्यात्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथ्यात्वम् [mithyātvam], 1 Falsity, unreality.

Illusion, error.

Inversion.

Perversion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथ्यात्व/ मिथ्या--त्व n. falsity , unreality Kap. Sch.

मिथ्यात्व/ मिथ्या--त्व n. (with जैनs) perversion (as one of the 18 faults) or illusion (as the lowest of the 14 steps which lead to final emancipation) Sarvad.

"https://sa.wiktionary.org/w/index.php?title=मिथ्यात्व&oldid=353038" इत्यस्माद् प्रतिप्राप्तम्