मिथ्यादृष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथ्यादृष्टिः, स्त्री, (मिथ्या च सा दृष्टिश्चेति ।) कर्म्मफलापवादकज्ञानम् । तत्पर्य्यायः । नास्ति- कता २ । इत्यमरभरतौ । १ । ५ । ४ ॥ असत्य- दर्शनञ्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथ्यादृष्टि स्त्री।

परलोको_नास्तीति_भावः

समानार्थक:मिथ्यादृष्टि,नास्तिकता

1।5।4।1।1

मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम्. समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथ्यादृष्टि¦ स्त्री मिथ्या--सफलस्यापि अफलत्वेन दृष्टिः। नास्तिकतायां सफलस्यापि वैदिककर्मणो निष्फलत्वज्ञानेअमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथ्यादृष्टि¦ f. (-ष्टिः) Denial of future existence, atheism, heresy. E. मिथ्या falsely, and दृष्टि vision, knowledge.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिथ्यादृष्टि/ मिथ्या--दृष्टि f. false doctrine , heresy , atheism Lalit. (one of the 10 sins Dharmas. 56 ).

"https://sa.wiktionary.org/w/index.php?title=मिथ्यादृष्टि&oldid=353077" इत्यस्माद् प्रतिप्राप्तम्