मिल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिल्¦ r. 6th cl. (मिलति or मिलति-ते)
1. To be connected or united with, to mix, to associate.
2. To clash.
3. To happen.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिल् [mil], 6 U. (मिलति-ते, generally मिलति; मिलित)

To join, be united with, accompany; रुमण्वतो मिलितः Ratn.4.

To come or meet together, meet, gather, assemble; ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुलास्ते सर्वत्र मिलन्ति H.1.183; याताः किं न मिलन्ति Amaru 1; मिलित- शिलीमुख &c. Git.1; स पात्रेसमितो$न्यत्र भोजनान्मिलितो न यः Trik.

To be mixed or united with, come in contact with; मिलति तव तोयैर्मृगमदः G. L.7.

To meet or encounter (as in fighting); close, close with.

To come to pass, happen.

To embrace, clasp.

To concur.

To find, fall in with. -Caus. (मेलयति-ते) To bring together, assemble, convene.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिल् cl.6 P. A1. ( Dha1tup. xxviii , 71 ; 135 ; but See. Va1m. v , 2 , 2 ) मिलति, ते( pf. मिमिलुःKa1v. ; fut. मिलिष्यतिBr. ; aor. अमेलीत्, अमेलिष्टGr. ; ind.p. मिलित्वाand -मिल्य, Ka1tha1s. etc. ) , to meet (as friends or foes) , encounter , join , fall in with( instr. with or without सह; dat. gen. , or loc. ) , come together , assemble , concur Ka1v. Katha1s. Ra1jat. etc. : Caus. मेलयति(or मेलापयति; See. मेलापक) , to cause any one to meet any one else( gen. ) , bring together , assemble Katha1s.

"https://sa.wiktionary.org/w/index.php?title=मिल्&oldid=353603" इत्यस्माद् प्रतिप्राप्तम्