मिश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश, ध्वनौ । कोपे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।) मेशति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश¦ ध्वनौ अक॰ कोपे सक॰ भ्वा॰ पर॰ सेट्। मेशतिअमेशीत्।

"https://sa.wiktionary.org/w/index.php?title=मिश&oldid=353618" इत्यस्माद् प्रतिप्राप्तम्