सामग्री पर जाएँ

मिश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्¦ r. 1st cl. (मेशति)
1. To sound.
2. To be angry.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश् [miś], 1 P. (मेशति)

To make a sound or noise.

To be angry. मिशिः (षिः, -सिः) f.

Anise.

Spikenard.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश् (See. मश्, and 1. मिक्ष्) cl.1 P. मेशति, to sound or to be angry Dha1tup. xvii , 74.

"https://sa.wiktionary.org/w/index.php?title=मिश्&oldid=353637" इत्यस्माद् प्रतिप्राप्तम्