मिश्रक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रकम्, क्ली, (मिश्र + कन् ।) देवोद्यानम् । इति जटाधरः ॥ औषरलवणम् । इति राज- निर्घण्टः ॥ (मिश्र + ण्वुल् । त्रि, मिश्रणकर्त्ता । यथा, मनौ । ११ । ५० । “पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम् । धान्यचौरोऽङ्गहीनत्वमातिरैक्यन्तु मिश्रकः ।” तीर्थभेदः । यथा, महाभारते । ३ । ८३ । ८२ । “ततो गच्छेत धर्म्मज्ञ ! मिश्रकं लोकविश्रुतम् । तत्र तीर्थानि राजेन्द्र ! मिश्रितानि महा- त्मना ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रक¦ m. (-कः)
1. An adulterator of commodities, &c.
2. A mixer, a compounder. n. (-कं)
1. A garden of the gods, a grove of paradise.
2. A description of song or singing.
3. A kind of salt. E. मिश्र mingled, (flowers, &c.) and कन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रक [miśraka], a. [मिश्र्-ण्वुल्]

Mixed, mingled.

Mixing, adulterating.

Miscellaneous.

कः A compounder.

An adulterator of mercantile goods; आतिरेक्यं तु मिश्रकः Ms.11.5.

कम् Salt produced from salt soil.

The garden of Indra, (also मिश्रकावणम्).

Singing out of tune.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रक mfn. mixed (either " not pure " or " various , manifold ") Var. Sus3r. (with गुण-स्थानn. N. of the third degree on the way to final emancipation Jain. )

मिश्रक mfn. singing out of tune Sam2gi1t.

मिश्रक m. a mixer or adulterator (of grain etc. ) Mn. xi , 50

मिश्रक m. salt produced from salt soil L.

मिश्रक m. a pigment produced from clarified butter L.

मिश्रक m. N. of a तीर्थMBh.

मिश्रक m. of a grove or garden of paradise L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Miśraka  : nt.: Name of a tīrtha.

Described as the best (uttama) 3. 81. 76; according to a tradition Vyāsa mixed together all the tīrthas in this tīrtha for the benefit of the twice-born (tatra tīrthāni rājendra miśritāni mahātmanā//vyāsena nṛpaśārdūla dvijārtham iti naḥ śrutam/) 3. 81. 76-77 (this explains the name of the tīrtha); one who bathes in this tīrtha has the benefit of bathing in all the tīrthas 3. 81. 77.


_______________________________
*3rd word in left half of page p416_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Miśraka  : nt.: Name of a tīrtha.

Described as the best (uttama) 3. 81. 76; according to a tradition Vyāsa mixed together all the tīrthas in this tīrtha for the benefit of the twice-born (tatra tīrthāni rājendra miśritāni mahātmanā//vyāsena nṛpaśārdūla dvijārtham iti naḥ śrutam/) 3. 81. 76-77 (this explains the name of the tīrtha); one who bathes in this tīrtha has the benefit of bathing in all the tīrthas 3. 81. 77.


_______________________________
*3rd word in left half of page p416_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मिश्रक&oldid=446201" इत्यस्माद् प्रतिप्राप्तम्