मिश्रणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रणम्, क्ली, मिश्रधातोर्भावेऽनट् (ल्युट्) प्रत्य- येन निष्पन्नम् । संयोजनम् । एकत्रीकरणम् । (यथा, प्रबोधचन्द्रोदये । २ । ५ । “तदेतैर्वाङ्मिश्रणमपि गुरुतरदुरितोदयाय ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रणम् [miśraṇam], [मिश्र्-ल्युट्]

Mixing, blending, combining.

(In arith.) Addition.

"https://sa.wiktionary.org/w/index.php?title=मिश्रणम्&oldid=353705" इत्यस्माद् प्रतिप्राप्तम्