मिश्रेया

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रेया, स्त्री, मधुरिका । इत्यमरः । २ । ४ । १०५ ॥ मौरि इति भाषा । “मिश्रेया सुरसा पेया तृषाहा स्कन्दबन्धना ।” इति शब्दचन्द्रिका च ॥ शाकविशेषः । शत- पुष्पा । शलुफा इति भाषा । तत्पर्य्यायः । ताल्लपर्णी २ तालपर्णी ३ मिषिः ४ शालेया ५ शीतशिवा ६ शालीना ७ वनजा ८ अवाक्- पुष्पी ९ मधुरिका १० छत्रा ११ संहित- पुष्पिका १२ सुपुष्पा १३ सुरसा १४ बल्या १५ । अस्या गुणाः । मधुरत्वम् । स्निग्धत्वम् । कटुत्वम् । परमकफहरत्वम् । वातपित्तोत्थ- दोषप्लीहजन्तुविनाशित्वञ्च । इति राजनिर्घण्टः । तत्पर्य्यायगुणाः । “शतपुष्पा शताह्वा च मधुरा कारवी मिसिः । अतिच्छत्रा सितच्छत्रा संहितच्छत्रिकापि च ॥ छत्रा शालेयशालिन्यौ मिश्रेया मधुरा मिषिः । शतपुष्पा लघुस्तीक्ष्णा पित्तकृद्दीपनी कटुः ॥ उष्णा ज्वरानिलश्वासव्रणशूलाक्षिरोगहृत् । मिश्रेया तद्गुणा प्रोक्ता विशेषाद्यीनिशूलनुत् ॥ अग्निमान्द्यहरी हृद्या बद्धविट्कृमिशूलहृत् । रूक्षोष्णा पाचनी कासवमिश्लेष्मानिलान् हरेत् ॥” इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रेया¦ स्त्री मिश्र--अच् मिश्रा ईयते ई गतो यत् एया कर्म॰शक॰।

१ मधुरिकायां (मौरी) अमरः।

२ शतपुष्पायाञ्च(सुलफा) राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रेया¦ f. (-या)
1. A sort of fennel, (Anethum panmorium, Rox.)
2. Another kind, (Anethum sowa.)
3. Common anise, (Pimpinella anisum.) E. मिश्र mixture, इड् to go or get, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रेया [miśrēyā], Anise (Mar. बडिशेप).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रेया f. Anethum Panmori or dill L.

"https://sa.wiktionary.org/w/index.php?title=मिश्रेया&oldid=353837" इत्यस्माद् प्रतिप्राप्तम्