मिष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिष उ सेचने । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) उ मेषित्वा मिष्ट्वा । इति दुर्गादासः ॥

मिष श स्पर्द्धे । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-सक०-सेट् ।) स्पर्द्धः पराभिभवेच्छा । इति वोपदेवः ॥ श मिषति बली बलवन्तम् । इति दुर्गादासः ॥

मिषम्, क्ली, (मिष् + कः ।) छलम् । इति मेदिनी । षे, २१ ॥ (यथा, नैषधे । १ । ११८ । “प्रियासु बालासु रतक्षमासु च द्बिपत्रितं पल्लवितञ्च बिभ्रतम् । स्मरार्जितं रागमहीरुहाङ्कुरं मिषेण चञ्च्वाश्चरणद्वयस्य च ॥”)

मिषः, पुं, (मिष् + कः ।) स्पर्द्धनम् । इति मेदिनी । षे, २१ ॥ (यथा, कथासरित्सागरे । ६४ । १२५ । “इति ध्यायन् मिषं कृत्वा तदैवास्फुटया गिरा । निर्गत्यैव विरक्तात्मा धनदेवान्तिकं ययौ ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिष¦ सेचने भ्वा॰ पर॰ सक॰ सेट्। मेषति अमेषीत्। उदित् क्त्वा वेट्।

मिष¦ पराभिभवेच्छायाम् तु॰ पर॰ सक॰ नेट्। मिषतिअमेषीत् मिमेष।

मिष¦ न॰ मिष--क।

१ छले

२ स्पर्द्धने पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिष¦ m. (-षः) Rivalry, emulation. n. (-षं)
1. Fraud, trick, decep- tion.
2. Envy. E. मिष् to vie, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिषः [miṣḥ], [मिष्-क]

Emulation, rivalry.

The son of a Kṣatriya and a low woman. -षम् Pretext, disguise, deceit, trick, fraud, false or outward appearance; बालमेनमेकेन मिषेणानीय Dk. (often used like छल q. v., to indicate an उत्प्रेक्षा); न रोमकूपौघमिषाज्जगत्कृता कृताश्च किं दूषणशून्यविन्दवः N.1.21; वदने विनिवेशिता भुजङ्गी पिशुनानां रसनामिषेण धात्रा Bv.1.111; अस्वस्थतामिषेण Dk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिष m. rivalry , emulation L.

मिष m. the son of a क्षत्रियand a low woman L.

मिष n. false appearance , fraud , deceit( मिषेणor मिषात्or -तस्or ifc. under the pretext of) Ka1v. Katha1s. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=मिष&oldid=353850" इत्यस्माद् प्रतिप्राप्तम्