मिषि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिषिः स्त्री, (मिष् + इन् ।) जटामांसी । इति शब्दरत्नावली ॥ मधुरिका । इति शब्द- चन्द्रिका ॥ (यथास्य पर्य्यायः । “अवाक्पुष्पी च छत्रा स्यान्मङ्गल्या मधुरा मिषिः ।” इति वैद्यकरत्नमालायाम् ॥) शतपुष्पा । इत्यमरटीकायां भरतः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिषि¦ f. (-षिः-षी)
1. Spikenard, (Valeriana jata4ma4nsi.)
2. A sort of fen- nel, (Anethum panmorium, &c.) E. मस् to measure, इन् and ङीष् affs., स changed to ष, and इ substituted for the radical vowel; also मिसि, मिशि, and with कन् added मिषिका, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिषि f. = मिसि(See. ) L.

"https://sa.wiktionary.org/w/index.php?title=मिषि&oldid=353870" इत्यस्माद् प्रतिप्राप्तम्