मिसि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिसिः, स्त्री, (मस्यति परिणमतीति + इन् बाहुलकादत इकारः । पक्षे ङीष् ।) मधुरिका । (यथास्य पर्य्यायः ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिसि स्त्री।

मधुरिका

समानार्थक:शालेय,शीतशिव,छत्रा,मधुरिका,मिसि,मिश्रेय

2।4।105।1।5

शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः। मिश्रेयाप्यथ सीहुण्डो वज्रः स्नुक्स्त्री स्नुही गुडा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

मिसि स्त्री।

शतपुष्पा

समानार्थक:शतपुष्पा,सितच्छत्रा,अतिच्छत्रा,मधुरा,मिसि,अवाक्पुष्पी,कारवी

2।4।152।1।5

शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः। अवाक्पुष्पी कारवी च सरणा तु प्रसारिणी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिसि¦ f. (-सिः-सी)
1. A sort of fennel, (Anethum panmorium, Rox.)
2. Another kind, (A. sowa.)
3. Spikenard, (Valeriana jata4ma4nsi.)
4. A sort of lovage, (Ligusticum ajwaen.)
5. Common anise, (Pim- pinella an sum.) E. मस् to mete, aff. इन् and optionally ङीष्; the radical vowel changed to इ, deriv. irr.; also मिशि and मिषि |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिसि f. (only L. )Anethum Sowa and Panmori

मिसि f. Nardostachys Jatamansi

"https://sa.wiktionary.org/w/index.php?title=मिसि&oldid=353960" इत्यस्माद् प्रतिप्राप्तम्