मिस्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिस्र त् क युत्याम् । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) तालव्यमध्योऽयम् । दन्त्य- मध्य इति वर्णदेशनायाम् । युतिः संयोजनम् । मिस्रयति मिस्रापयति घृतेनान्नं लोकः । इति दुर्गादासः ॥

"https://sa.wiktionary.org/w/index.php?title=मिस्र&oldid=503538" इत्यस्माद् प्रतिप्राप्तम्