मिहिर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिहिरः, पुं, (मेहयति सेचयति मेघजलेन भूमि- मिति । मिह + “इषिमदिमुदिखिदिच्छिदि- भिदिमन्दिचन्दितिमिमिहीति ।” उणा० १ । ५२ । इति किरच् ।) सूर्य्यः । (यथा, मार्क- ण्डेये । १०७ । ७ । “भव तिमिरासवपानमदात् भवति विलोहितविग्रहात् । मिहिर ! विभासि यतः सुतरां त्रिभुवनभावनभानिकरैः ॥”) अर्कवृक्षः । इत्यमरः । १ । ३ । २९ ॥ वृद्धः । इति मेदिनीशब्दरत्नावल्यौ । रे, २०४ ॥ मेघः । इति हेमचन्द्रः । २ । ११ ॥ वायुः । चन्द्रः । इति नानार्थरत्नमाला ॥ विक्रमादित्यभूपस्य नवरत्नान्तर्गतरत्नविशेषः । यथा, -- “धन्वन्तरिक्षपणकामरसिंहशङ्कु- वेतालभट्टघटकर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ॥” इति नवरत्नम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिहिर पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।29।2।4

भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः। विकर्तनार्कमार्तण्डमिहिरारुणपूषणः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिहिर¦ पु॰ मिह--किरच्।

१ सूर्य्ये

२ अर्कवृक्षे

३ वृद्धे मेदि॰

४ मेघे हेमच॰

५ वायौ,

६ चन्द्रे, विक्रमादित्यसभास्थेनवरत्नमध्यस्थे पण्डितभेदे च शब्दक॰। तच्चिन्त्यम्।
“धन्वन्तरिक्षपणकामरसिंहशङ्कुवेतालभट्टघटकर्परकालि-दासः। ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वैवररुचिर्नवविक्रमस्य” ज्योतिर्विदाभरणवाक्ये वराहःमिहिराइवेत्येव तत्र समासे वराहमिहिर इत्येकः
“वराहमिहिरात्मजेन पृथुयशसा” तत्पुत्रकृतषट्पञ्चा-शिकायामुक्तेः द्वित्वे वररुचिना सह दशसंख्यापत्तेश्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिहिर¦ m. (-रः)
1. The sun.
2. A sage.
3. A cloud.
4. Air, wind.
5. The moon.
6. An old man. E. मिह् to sprinkle or scatter, (radi- ance, &c.) Una4di aff. किरच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिहिरः [mihirḥ], [मिह्-किरच् Uṇ.1.51]

The sun; मयि तावन्मिहिरो$पि निर्दयो$भूत् Bv.2.34; याते मय्यचिरान्निदाघमिहिर- ज्वालाशतैः शुष्कताम् 1.16; N.2.36;13.54.

A cloud.

The moon.

Wind, air.

An old man.

TheArka plant.

An epithet of Buddha; L. D. B. -Comp. -आपद् f. eclipse of the sun. -कुलः N. of a prince; Rāj. T.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिहिर m. ( accord. to Un2. i , 52 fr. 1. मिह्, but prob. the Persian ?) the sun MBh. Ka1v. etc. ( L. also " a cloud ; wind ; the moon ; a sage ")

मिहिर m. N. of an author(= वराह-म्) Cat.

मिहिर m. of a family VP.

"https://sa.wiktionary.org/w/index.php?title=मिहिर&oldid=503539" इत्यस्माद् प्रतिप्राप्तम्