मिह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिह् (औ) मिहौ¦ r. 1st cl. (मेहति)
1. To sprinkle, to shed.
2. To emit seminal water.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिह् [mih], 1 P. (मेहति, मीढ)

To make water.

To wet, moisten, sprinkle.

To emit semen.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिह् cl.1 P. ( Dha1tup. xxiii , 23 ) मेहति( ep. also A1. ते, p. -मेघमानRV. ; pf. मिमेहGr. ; aor. अमिक्षत्S3Br. ; fut. मेढाGr. , मेक्ष्यतिAV. ; inf. मिहेRV. ) , to void or pass urine , make water upon( loc. or acc. )or towards( acc. ) RV. etc. ; to emit seminal fluid BhP. ; ( मिमिड्ढि)= याच्ञा-कर्मन्Naigh. iii , 19 : Caus. मेहयति( aor. अमीमिहत्Gr. )to cause to make water RV. : Desid. मिमिक्षतिSee. 1. मिक्ष्: Intens. मेमिहत्See. नि-मिह्. ([ cf. Gk. ? , Lat. mingere , mejere ; Slav. migla ; Lith. me34z3 , Angl.Sax. mi7gan ; Germ. Mist.])

मिह् f. mist , fog , downpour of water (also pl. ; मिहो नपात्, the demon of the mist) RV.

"https://sa.wiktionary.org/w/index.php?title=मिह्&oldid=354043" इत्यस्माद् प्रतिप्राप्तम्