मीना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीना, स्त्री, उषाकन्या । सा तु कश्यपभार्य्या । यथा, वह्निपुराणे । “उषायास्तु प्रवक्ष्यामि सर्गं पञ्च सुतास्ततः । मीना मेना तथा वृत्ता अनुवृत्ता तथैव च ॥ परिवृत्ता च विज्ञेया तासाञ्च शृणुत प्रजाः ।”

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीना f. a stick L.

मीना f. N. of a daughter of उषाand wife of कश्यपPur.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of ऋषा; gave birth to fishes--मकर, पाठिन, and तिमिरोहित। Br. III. 7. ४१४-5; वा. ६९. २९१-2.

"https://sa.wiktionary.org/w/index.php?title=मीना&oldid=435377" इत्यस्माद् प्रतिप्राप्तम्