मीनाक्षी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीनाक्षी, स्त्री, (मीनस्याक्षिणी इव अक्षिणी अस्याः ।) मत्स्याक्षी । गण्डदूर्व्वा । इति राज- निर्घण्टः ॥ कुवेरकन्या । इति पुराणम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीनाक्षी¦ f. (-क्षी) The daughter of KUVE4RA. E. मीन a fish, and अक्षि the eye, टच् and ङीष् affs. [Page569-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीनाक्षी/ मीना f. a species of सोम-plant or of दूर्वाgrass L.

मीनाक्षी/ मीना f. N. of a daughter of कुबेरPur.

मीनाक्षी/ मीना f. of a deity (the deified daughter of a पाण्ड्यking , esp. worshipped in Madura and also called Minaci) RTL. 228 ; 442 n. 1

"https://sa.wiktionary.org/w/index.php?title=मीनाक्षी&oldid=354277" इत्यस्माद् प्रतिप्राप्तम्