मीर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीरः, पुं, (मिन्वन्ति प्रक्षिपन्ति नद्यो जलान्यत्रेति । मिञ् + “शुसिचिमिञां दीर्घश्च ।” उणा० २ । २५ । इति क्रन् दीर्घत्वञ्च ।) समुद्रः । इत्यु- णादिकोषः ॥ पर्ब्बतैकदेशः । सीमा । पानी- यम् । इति संक्षिप्तसारोणादिवृत्तिः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीर¦ m. (-रः)
1. The ocean.
2. A limit, a boundary. E. मी to scatter, रक् Una4di aff., and the vowel made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीरः [mīrḥ], 1 The ocean.

A limit, boundary.

A drink, beverage.

A particular part of a mountain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीर m. the sea , ocean Un2. ii , 25 Sch. ( L. also " a partic. part of a mountain ; a limit , boundary ; a drink , beverage ").

"https://sa.wiktionary.org/w/index.php?title=मीर&oldid=354665" इत्यस्माद् प्रतिप्राप्तम्