मील्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मील्¦ r. 1st cl. (मीलति)
1. To wink or twinkle, to close or contract the eye-lids.
2. To fade, to disappear: with उत् prefixed, to awake, and figuratively to expand, to bud, to blossom.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मील् [mīl], 1 P. (मीलति, मीलित)

To close (as the eyes), close or contract the eye-lids, wink, twinkle; पत्रे बिभ्यति मीलति क्षणमपि क्षिप्रं तदालोकनात् Gīt.1.

To close, be closed or shut (as eyes or flowers); नयनयुगममीलत् Śi. 11.2; तस्या मिमीलतुर्नेत्रे Bk.14.54.

To fade, disappear, vanish; कालेन मीलितधियामवमृश्य नॄणाम् Bhāg.2.7.36.

To meet or be collected (for मिल्). -Caus. (मीलयति-ते) To cause to shut, close, shut (eyes, flowers &c.); न लोचनं मीलयितुं विषेहे Ki.3.36; शेषान् मासान् गमय चतुरो लोचने मीलयित्वा Me.112. (v. l.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मील् cl.1 P. ( Dha1tup. xv , 10 ) मीलति(rarely A1. ते; pf. मिमीलKa1v. ; aor. अमीलीत्Gr. ; fut. मीलिता, मीलिष्यतिib. ; ind.p. -मील्यRV. ) , to close the eyes Gi1t. ; to close (intrans. , said of the eyes) , wink , twinkle Hariv. Ka1v. Pur. ; (= मिल्)to assemble , be collected Uttarar. : Caus. मीलयति( ep. also ते; aor. अमिमीलत्, or अमीमिलत्Pa1n2. 7-4 , 3 ) , to cause to close , close (eyes , blossoms etc. ) Ka1v. Pur. : Desid. मिमीलिषतिGr. : Intens. मेमीयते, मेमील्तिib.

"https://sa.wiktionary.org/w/index.php?title=मील्&oldid=354716" इत्यस्माद् प्रतिप्राप्तम्