मीव्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीव्¦ r. 1st cl. (मीवति)
1. To be large or corpulent.
2. To go, to move.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीव् [mīv], 1 P. (मीवति)

To go, move.

To grow fat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मीव् cl.1 P. मीवति, to move(See. आ-, नि-, प्र-, प्रति-मीव्).

मीव् (See. पीव्). cl.1 P. मीवति, to grow fat or corpulent Dha1tup. xv , 56.

धातुपाठ[सम्पाद्यताम्]

मीव् अर्थः स्थौल्ये केवलं "मिव्" धातोः अर्थः चलने धातुपाठबहिष्कृतः

"https://sa.wiktionary.org/w/index.php?title=मीव्&oldid=508252" इत्यस्माद् प्रतिप्राप्तम्