मु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुः, पुं, (मव् + बाहुलकात् डुन् । टिलोपश्च ।) बन्धनम् । इत्येकाक्षरकोषः ॥ महेशः । इति हड्डचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मु¦ पु॰ मोचयति जीवान् ण्यर्थे मुच डु।

१ महेशे हट्टच॰

२ बन्धने एका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मु¦ m. (-मुः)
1. Binding, confinement.
2. Tawny, (the colour.)
3. S4IVA.
4. Eternal beatitude or final emancipation.
5. A funeral pile. E. मू to bind, aff. क्विप्; or मुच् to loosen, &c., aff. डु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुः [muḥ], 1 An epithet of Śiva.

Bondage, confinement.

Final emancipation.

A funeral pile.

A reddish-brown or tawny colour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मु m. (only L. ; See. मू)a bond

मु m. N. of शिव

मु m. final emancipation

मु m. a funeral pile or pyre

मु m. a reddish-brown or tawny colour.

"https://sa.wiktionary.org/w/index.php?title=मु&oldid=354752" इत्यस्माद् प्रतिप्राप्तम्